B 270-11 Padmapurāṇa

Manuscript culture infobox

Filmed in: B 270/11
Title: Padmapurāṇa
Dimensions: 25 x 12 cm x 166 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1861
Remarks:

Reel No. B 270/11

Inventory No. 42244

Title Māghamāhātmya

Remarks assigned to Padmapurāṇa

Author

Subject Māhātmya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 12.0 cm

Binding Hole

Folios 166

Lines per Folio 8–10

Foliation numbers in the upper left-hand margin of the verso under the abbreviation māgha. in the lower right-hand margin of the verso under the word guruḥ

Date of Copying VS 1908

Place of Deposit NAK

Accession No. 4/1861

Manuscript Features

Fol. 4v and 5r missing.

Numbers 76 and 79 don't appear but the text is not interrupted.

MS is dated saṃvat 1908 kārttikaśudi 11 maṅgalavāra

Excerpts

Beginning

śrīgaṇeśāya namaḥ

ārabdhuṃ naimiṣāraṇye satraṃ dvādaśavārṣikaṃ
ājagmur akhilās tatra munayo bra(2)hmavādinaḥ 1

asito devalaś caiva sumaṃtuḥ paila eva ca
sumatir vāmadevaś ca jābāliḥ kāśyapo bhṛ(3)guḥ 2

parvataḥ śarabhaṃgaś ca sutīkṣṇo gastya eva ca
āpastaṃvo ṇimāṃḍavyaḥ satyaḥ kātyāyanas tathā (4) 3

rathītaro ṃgirāś caiva kapilo raibhya eva ca
muṅgalo gautamaś caiva kaṇvaḥ kāṇo trir eva ca 4… (fol. 1v1–4)

paṃcapaṃcāśad ityuktaṃ sahasraṃ graṃthasaṃkhyayā
tasmin purāṇe hi mayā māghamā(3r1)⟨mā⟩sasya vaibhavaḥ 29

saṃkṣepād vo grato viprā varṇito na tu vistarāt
ṛṣaya ūcuḥ

tasmin purāṇe bhavatā (2) māghamāsasya vaibhavaḥ 30

agrato varṇito smākaṃ taṃ bhūyo vaktum arhasi
eteṣām atra sarveṣāṃ vismṛtaprāya eva naḥ 31 (fol. 2v9–3r3)

End

param idam itihāsaṃ pāvanaṃ tīrthabhūtaṃ
vṛjinavilayahetuṃ yaḥ śṛṇotīha ni(3)tyaṃ ||
sa bhavati paripūrṇaḥ sarvadā sarvakāmair
vrajati ca suralokaṃ durlabhaṃ dharmahīnaiḥ ||

uvāca sūto gu(4)ruvāgvibhūtiḥ
śrīmāghamāhātmyam idaṃ munīnām
śrutvā ca te śrotrasukhaṃ munīndrās
tad dīrghasatraṃ (5) vidhivad vitenuḥ ||

evaṃ yaḥ kurute māghaṃ prativarṣaṃ narottamaḥ ||
sa svarge ramate loke yāvad indrāś catu(6)rddaśa || 78 ||    || (fol. 166r2–6)

Colophon

iti śrīpādme purāṇe vaśiṣṭhadilīpasaṃvāde māghamāhātmye snānadāno(7)dyāpanādividhyākhyānaṃ nāma saptatriṃśo dhyāyaḥ samāptaḥ || 37 ||    || śubham astu sarvadā ||

(8) iti saṃvat 1908 kārtikaśudi 11 maṃgaladine likhitam idaṃ pustakaṃ śrīvijayānaṃdeneti || (9)ślokasaṃkhyā 3235 graṃthasaṃkhyā 3362 śubham bhavatu lekhakapāṭhakaśrotṝṇāṃ ||    || pustakam idaṃ lālaratnākaraśarmaṇaḥ || (fol. 166r6–9)

Microfilm Details

Reel No. B 270/11

Date of Filming 30-04-1972

Exposures 165

Used Copy Kathmandu

Type of Film positive

Remarks 146v and 147r, filmed twice

Catalogued by BK/JU

Date 19-04-2004