B 270-11 Padmapurāṇa
Manuscript culture infobox
Filmed in: B 270/11
Title: Padmapurāṇa
Dimensions: 25 x 12 cm x 166 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1861
Remarks:
Reel No. B 270/11
Inventory No. 42244
Title Māghamāhātmya
Remarks assigned to Padmapurāṇa
Author
Subject Māhātmya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.0 x 12.0 cm
Binding Hole
Folios 166
Lines per Folio 8–10
Foliation numbers in the upper left-hand margin of the verso under the abbreviation māgha. in the lower right-hand margin of the verso under the word guruḥ
Date of Copying VS 1908
Place of Deposit NAK
Accession No. 4/1861
Manuscript Features
Fol. 4v and 5r missing.
Numbers 76 and 79 don't appear but the text is not interrupted.
MS is dated saṃvat 1908 kārttikaśudi 11 maṅgalavāra
Excerpts
Beginning
śrīgaṇeśāya namaḥ
ārabdhuṃ naimiṣāraṇye satraṃ dvādaśavārṣikaṃ
ājagmur akhilās tatra munayo bra(2)hmavādinaḥ 1
asito devalaś caiva sumaṃtuḥ paila eva ca
sumatir vāmadevaś ca jābāliḥ kāśyapo bhṛ(3)guḥ 2
parvataḥ śarabhaṃgaś ca sutīkṣṇo gastya eva ca
āpastaṃvo ṇimāṃḍavyaḥ satyaḥ kātyāyanas tathā (4) 3
rathītaro ṃgirāś caiva kapilo raibhya eva ca
muṅgalo gautamaś caiva kaṇvaḥ kāṇo trir eva ca 4… (fol. 1v1–4)
paṃcapaṃcāśad ityuktaṃ sahasraṃ graṃthasaṃkhyayā
tasmin purāṇe hi mayā māghamā(3r1)⟨mā⟩sasya vaibhavaḥ 29
saṃkṣepād vo grato viprā varṇito na tu vistarāt
ṛṣaya ūcuḥ
tasmin purāṇe bhavatā (2) māghamāsasya vaibhavaḥ 30
agrato varṇito smākaṃ taṃ bhūyo vaktum arhasi
eteṣām atra sarveṣāṃ vismṛtaprāya eva naḥ 31 (fol. 2v9–3r3)
End
param idam itihāsaṃ pāvanaṃ tīrthabhūtaṃ
vṛjinavilayahetuṃ yaḥ śṛṇotīha ni(3)tyaṃ ||
sa bhavati paripūrṇaḥ sarvadā sarvakāmair
vrajati ca suralokaṃ durlabhaṃ dharmahīnaiḥ ||
uvāca sūto gu(4)ruvāgvibhūtiḥ
śrīmāghamāhātmyam idaṃ munīnām
śrutvā ca te śrotrasukhaṃ munīndrās
tad dīrghasatraṃ (5) vidhivad vitenuḥ ||
evaṃ yaḥ kurute māghaṃ prativarṣaṃ narottamaḥ ||
sa svarge ramate loke yāvad indrāś catu(6)rddaśa || 78 || || (fol. 166r2–6)
Colophon
iti śrīpādme purāṇe vaśiṣṭhadilīpasaṃvāde māghamāhātmye snānadāno(7)dyāpanādividhyākhyānaṃ nāma saptatriṃśo dhyāyaḥ samāptaḥ || 37 || || śubham astu sarvadā ||
(8) iti saṃvat 1908 kārtikaśudi 11 maṃgaladine likhitam idaṃ pustakaṃ śrīvijayānaṃdeneti || (9)ślokasaṃkhyā 3235 graṃthasaṃkhyā 3362 śubham bhavatu lekhakapāṭhakaśrotṝṇāṃ || || pustakam idaṃ lālaratnākaraśarmaṇaḥ || (fol. 166r6–9)
Microfilm Details
Reel No. B 270/11
Date of Filming 30-04-1972
Exposures 165
Used Copy Kathmandu
Type of Film positive
Remarks 146v and 147r, filmed twice
Catalogued by BK/JU
Date 19-04-2004